Śrīkoṣa
Chapter 29

Verse 29.4

गोदानं भूमिदानं च सुवर्णं रजतं तथा ।
पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥ २९।४ ॥