Śrīkoṣa
Chapter 29

Verse 29.6

समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥ २९।६ ॥