Śrīkoṣa
Chapter 29

Verse 29.7

षोडशर्चं च पुंसूक्तमतो देवाः षडर्चकम् ।
पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥ २९।७ ॥