Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.9
Previous
Next
Original
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् ।
ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥ २९।९ ॥
Previous Verse
Next Verse