Śrīkoṣa
Chapter 29

Verse 29.11

हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना ।
ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥ २९।११ ॥