Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.11
Previous
Next
Original
शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।
शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते ॥ ५।११ ॥
Previous Verse
Next Verse