Śrīkoṣa
Chapter 29

Verse 29.12

पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् ।
विविधानि च भक्ष्याणि विविधानि फलानि च ॥ २९।१२ ॥