Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.15
Previous
Next
Original
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वशः ।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥ २९।१५ ॥
Previous Verse
Next Verse