Śrīkoṣa
Chapter 29

Verse 29.15

तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वशः ।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥ २९।१५ ॥