Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.21
Previous
Next
Original
महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।
एवं यः कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥ २९।२१ ॥
स याति विष्णुसालोक्यं क्रमात् पारिषदेश्वरः ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव- विधिर्नाम एकोनत्रिंशो ऽध्यायः
Previous Verse
Next Verse