Śrīkoṣa
Chapter 29

Verse 29.21

महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।
एवं यः कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥ २९।२१ ॥
स याति विष्णुसालोक्यं क्रमात् पारिषदेश्वरः ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव- विधिर्नाम एकोनत्रिंशो ऽध्यायः