Śrīkoṣa
Chapter 30

Verse 30.1

त्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।
सर्वलोकहितार्थाय सम्भूतं यादवे कुले ॥ ३०।१ ॥