Śrīkoṣa
Chapter 30

Verse 30.2

देवक्यां वसुदेवस्य देवानां हितकाम्यया ।
श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥ ३०।२ ॥