Śrīkoṣa
Chapter 30

Verse 30.3

अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिने ऽथवा ।
मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥ ३०।३ ॥