Śrīkoṣa
Chapter 30

Verse 30.8

प्रदीपं च चतुर्दिक्षु दीपयेत् साधकः क्रमात् ।
पालिकाभिरलङ्कृत्य मण्डपस्य समन्ततः ॥ ३०।८ ॥