Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.10
Previous
Next
Original
अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगतः ।
बिम्बं तु स्थापयेत्तत्र ब्राह्मणैः स्वस्तिवाच्य च ॥ ३०।१० ॥
Previous Verse
Next Verse