Śrīkoṣa
Chapter 30

Verse 30.13

वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरेः ।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥ ३०।१३ ॥