Śrīkoṣa
Chapter 30

Verse 30.15

दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः ॥ ३०।१५ ॥