Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.15
Previous
Next
Original
दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः ॥ ३०।१५ ॥
Previous Verse
Next Verse