Śrīkoṣa
Chapter 30

Verse 30.16

तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधकः ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥ ३०।१६ ॥