Śrīkoṣa
Chapter 30

Verse 30.19

देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।
प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥ ३०।१९ ॥