Śrīkoṣa
Chapter 30

Verse 30.23

श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।
तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥ ३०।२३ ॥