Śrīkoṣa
Chapter 30

Verse 30.24

कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ।
शयने शाययित्वा तु तं देवं मूलविद्यया ॥ ३०।२४ ॥