Śrīkoṣa
Chapter 30

Verse 30.27

वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।
वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥ ३०।२७ ॥