Śrīkoṣa
Chapter 30

Verse 30.30

क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।
कदलीपनसं चैव जम्ब्वादिफलमेव च ॥ ३०।३० ॥