Śrīkoṣa
Chapter 30

Verse 30.31

तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।
तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥ ३०।३१ ॥