Śrīkoṣa
Chapter 30

Verse 30.32

शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।
शङ्खदुन्दुभिनिर्घोषैः तूर्यवेणुसमन्वितैः ॥ ३०।३२ ॥