Śrīkoṣa
Chapter 30

Verse 30.35

वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।
मूलमन्त्रेण मन्त्रज्ञः पञ्चविंशतिसङ्ख्यया ॥ ३०।३५ ॥