Śrīkoṣa
Chapter 30

Verse 30.39

सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधकः ।
चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्ते ऽभिषेचयेत् ॥ ३०।३९ ॥