Śrīkoṣa
Chapter 30

Verse 30.41

शुद्धस्नानं ततः कृत्वा गन्धतोयेन साधकः ।
वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥ ३०।४१ ॥