Śrīkoṣa
Chapter 30

Verse 30.43

गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥ ३०।४३ ॥