Śrīkoṣa
Chapter 30

Verse 30.47

कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।
पानीयाचमनीयं च दद्याद्देवाय भक्तितः ॥ ३०।४७ ॥