Śrīkoṣa
Chapter 30

Verse 30.49

पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।
देवदेवमलङ्कृत्य मुखवासं पुनर्ददेत् ॥ ३०।४९ ॥