Śrīkoṣa
Chapter 30

Verse 30.52

शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।
वस्त्रपुष्पैरलङ्कृत्य माल्यैश्च विविधैरपि ॥ ३०।५२ ॥