Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.53
Previous
Next
Original
एवं देवमलङ्कृत्य स्थापयेद्यानमध्यमे ।
ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥ ३०।५३ ॥
Previous Verse
Next Verse