Śrīkoṣa
Chapter 30

Verse 30.54

पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥ ३०।५४ ॥