Śrīkoṣa
Chapter 30

Verse 30.56

विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।
महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम् ॥ ३०।५६ ॥