Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.57
Previous
Next
Original
इति सङ्क्षेपतः प्रोक्तः कृष्णजन्मदिनोत्सवः ।
सर्वपापक्षयकरः सर्वयज्ञफलप्रदः ॥ ३०।५७ ॥
सायुज्यफलमाप्नोति सत्यमेतन्न संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानं नाम त्रिंशो ऽध्यायः ॥
Previous Verse
Next Verse