Śrīkoṣa
Chapter 31

Verse 31.1

एकत्रिंशो ऽध्यायः
नारदः---
पवित्रारोपणे पुष्पयागे प्रति- ष्ठाद्युत्सवे दीक्षाविधानादिकाले ।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णैः कथं मण्डलं वर्तिते तत्र काले ॥ ३१।१ ॥