Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.2
Previous
Next
Original
विष्वक्सेनः---
मुने देशकालोक्तवर्णादिहीने यथा कर्तृरिच्छानुरूपं तु कार्या ।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम् ॥ ३१।२ ॥
Previous Verse
Next Verse