Śrīkoṣa
Chapter 31

Verse 31.3

सरोजं त्वनामिकया साधकः संविलिप्ते स्वहस्तविस्तारदीर्घे ।
शुचौ भूतले द्रोणशाल्यक्षतसम्- कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम् ॥ ३१।३ ॥