Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.12
Previous
Next
Original
वदानीकिनीनाथ गुह्यं परिष्ठं गुरो संशयं भक्तिमानित्यमुष्मिन् ।
विष्वक्सनेः---
प्रश्नं त्वदन्यः कथं प्रष्टुमीष्टे मुने ऽनेन तुष्टः प्रवक्ष्यामि तुभ्यम् ॥ ३१।१२ ॥
Previous Verse
Next Verse