Śrīkoṣa
Chapter 31

Verse 31.14

एकप्रदीपोत्थिता दीपमाला दापे यथा यौगपद्येन देवः ।
तथा वासुदेवो लिखेत्तु प्रतीके मुने सन्निधिं दास्यतीति प्रतीतिः ॥ ३१।१४ ॥