Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.17
Previous
Next
Original
ततो धूपदीपं प्रदायाथ भूतान्नं निवेद्यान्तरावरणं कल्प्य सम्यक् ।
तथावरणानां यथापूर्वमर्घ्या- द्यनेनैव मन्त्रेण पुष्पं प्रदाय ॥ ३१।१७ ॥
Previous Verse
Next Verse