Śrīkoṣa
Chapter 31

Verse 31.19

नारदः---
एकः प्रधानः कथं पूज्यते स्वे- पदे चावृतासने वासुदेवः ।
गुरो विष्णुसेनापते वक्तुमर्ह- स्यशेषेण मे संशयच्छेदनाय ॥ ३१।१९ ॥