Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.19
Previous
Next
Original
नारदः---
एकः प्रधानः कथं पूज्यते स्वे- पदे चावृतासने वासुदेवः ।
गुरो विष्णुसेनापते वक्तुमर्ह- स्यशेषेण मे संशयच्छेदनाय ॥ ३१।१९ ॥
Previous Verse
Next Verse