Śrīkoṣa
Chapter 31

Verse 31.20

विष्वक्सेनः---
यथा पावकस्थानभेदात् क्रियैको मखेष्विज्यते वासुदवो द्विजेन्द्रैः ।
तथा विष्टरे स्वे पदे च वृताव- प्यनन्तोच्यते स्थानभेदेन भेदः ॥ ३१।२० ॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम] एकत्रिंशो ऽध्यायः ॥