Śrīkoṣa
Chapter 32

Verse 32.2

सहस्रारं महाचक्रं शतारं वार्धमेव वा ।
षोडशारं तु वा चक्रं द्वादशारमथापि वा ॥ ३२।२ ॥