Śrīkoṣa
Chapter 1

Verse 1.30

वृत्तं वा शिल्पिना कुर्यात् स्थण्डिले वा समाचरेत् ।
प्रासादारम्भकाले तु मध्यरात्रे शचीपते ॥ १।३० ॥