Śrīkoṣa
Chapter 32

Verse 32.4

कारयेद्धेतिराजानमुत्तमाधममध्यतः ।
उत्तमं हेतिराजस्य लक्षणं प्रथमं शृणु ॥ ३२।४ ॥