Śrīkoṣa
Chapter 32

Verse 32.8

चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत् ।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम् ॥ ३२।८ ॥