Śrīkoṣa
Chapter 32

Verse 32.11

रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च ।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च ॥ ३२।११ ॥