Śrīkoṣa
Chapter 32

Verse 32.13

एवं तु हेतिराजस्य लक्षणं कथितं मया ।
मध्यमं हेतिराजस्य लक्षणं शृणु सुव्रत ॥ ३२।१३ ॥