Śrīkoṣa
Chapter 5

Verse 5.21

स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।
कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत् ॥ ५।२१ ॥